Declension table of ?pradīptākṣa

Deva

MasculineSingularDualPlural
Nominativepradīptākṣaḥ pradīptākṣau pradīptākṣāḥ
Vocativepradīptākṣa pradīptākṣau pradīptākṣāḥ
Accusativepradīptākṣam pradīptākṣau pradīptākṣān
Instrumentalpradīptākṣeṇa pradīptākṣābhyām pradīptākṣaiḥ pradīptākṣebhiḥ
Dativepradīptākṣāya pradīptākṣābhyām pradīptākṣebhyaḥ
Ablativepradīptākṣāt pradīptākṣābhyām pradīptākṣebhyaḥ
Genitivepradīptākṣasya pradīptākṣayoḥ pradīptākṣāṇām
Locativepradīptākṣe pradīptākṣayoḥ pradīptākṣeṣu

Compound pradīptākṣa -

Adverb -pradīptākṣam -pradīptākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria