सुबन्तावली ?प्रदीप्ताक्ष

Roma

पुमान्एकद्विबहु
प्रथमाप्रदीप्ताक्षः प्रदीप्ताक्षौ प्रदीप्ताक्षाः
सम्बोधनम्प्रदीप्ताक्ष प्रदीप्ताक्षौ प्रदीप्ताक्षाः
द्वितीयाप्रदीप्ताक्षम् प्रदीप्ताक्षौ प्रदीप्ताक्षान्
तृतीयाप्रदीप्ताक्षेण प्रदीप्ताक्षाभ्याम् प्रदीप्ताक्षैः प्रदीप्ताक्षेभिः
चतुर्थीप्रदीप्ताक्षाय प्रदीप्ताक्षाभ्याम् प्रदीप्ताक्षेभ्यः
पञ्चमीप्रदीप्ताक्षात् प्रदीप्ताक्षाभ्याम् प्रदीप्ताक्षेभ्यः
षष्ठीप्रदीप्ताक्षस्य प्रदीप्ताक्षयोः प्रदीप्ताक्षाणाम्
सप्तमीप्रदीप्ताक्षे प्रदीप्ताक्षयोः प्रदीप्ताक्षेषु

समास प्रदीप्ताक्ष

अव्यय ॰प्रदीप्ताक्षम् ॰प्रदीप्ताक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria