Declension table of pradīpta

Deva

MasculineSingularDualPlural
Nominativepradīptaḥ pradīptau pradīptāḥ
Vocativepradīpta pradīptau pradīptāḥ
Accusativepradīptam pradīptau pradīptān
Instrumentalpradīptena pradīptābhyām pradīptaiḥ pradīptebhiḥ
Dativepradīptāya pradīptābhyām pradīptebhyaḥ
Ablativepradīptāt pradīptābhyām pradīptebhyaḥ
Genitivepradīptasya pradīptayoḥ pradīptānām
Locativepradīpte pradīptayoḥ pradīpteṣu

Compound pradīpta -

Adverb -pradīptam -pradīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria