Declension table of pradigdha

Deva

MasculineSingularDualPlural
Nominativepradigdhaḥ pradigdhau pradigdhāḥ
Vocativepradigdha pradigdhau pradigdhāḥ
Accusativepradigdham pradigdhau pradigdhān
Instrumentalpradigdhena pradigdhābhyām pradigdhaiḥ pradigdhebhiḥ
Dativepradigdhāya pradigdhābhyām pradigdhebhyaḥ
Ablativepradigdhāt pradigdhābhyām pradigdhebhyaḥ
Genitivepradigdhasya pradigdhayoḥ pradigdhānām
Locativepradigdhe pradigdhayoḥ pradigdheṣu

Compound pradigdha -

Adverb -pradigdham -pradigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria