Declension table of pradiṣṭa

Deva

NeuterSingularDualPlural
Nominativepradiṣṭam pradiṣṭe pradiṣṭāni
Vocativepradiṣṭa pradiṣṭe pradiṣṭāni
Accusativepradiṣṭam pradiṣṭe pradiṣṭāni
Instrumentalpradiṣṭena pradiṣṭābhyām pradiṣṭaiḥ
Dativepradiṣṭāya pradiṣṭābhyām pradiṣṭebhyaḥ
Ablativepradiṣṭāt pradiṣṭābhyām pradiṣṭebhyaḥ
Genitivepradiṣṭasya pradiṣṭayoḥ pradiṣṭānām
Locativepradiṣṭe pradiṣṭayoḥ pradiṣṭeṣu

Compound pradiṣṭa -

Adverb -pradiṣṭam -pradiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria