Declension table of pradhvasta

Deva

NeuterSingularDualPlural
Nominativepradhvastam pradhvaste pradhvastāni
Vocativepradhvasta pradhvaste pradhvastāni
Accusativepradhvastam pradhvaste pradhvastāni
Instrumentalpradhvastena pradhvastābhyām pradhvastaiḥ
Dativepradhvastāya pradhvastābhyām pradhvastebhyaḥ
Ablativepradhvastāt pradhvastābhyām pradhvastebhyaḥ
Genitivepradhvastasya pradhvastayoḥ pradhvastānām
Locativepradhvaste pradhvastayoḥ pradhvasteṣu

Compound pradhvasta -

Adverb -pradhvastam -pradhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria