Declension table of pradhvasta

Deva

MasculineSingularDualPlural
Nominativepradhvastaḥ pradhvastau pradhvastāḥ
Vocativepradhvasta pradhvastau pradhvastāḥ
Accusativepradhvastam pradhvastau pradhvastān
Instrumentalpradhvastena pradhvastābhyām pradhvastaiḥ pradhvastebhiḥ
Dativepradhvastāya pradhvastābhyām pradhvastebhyaḥ
Ablativepradhvastāt pradhvastābhyām pradhvastebhyaḥ
Genitivepradhvastasya pradhvastayoḥ pradhvastānām
Locativepradhvaste pradhvastayoḥ pradhvasteṣu

Compound pradhvasta -

Adverb -pradhvastam -pradhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria