Declension table of ?pradharṣitavat

Deva

NeuterSingularDualPlural
Nominativepradharṣitavat pradharṣitavantī pradharṣitavatī pradharṣitavanti
Vocativepradharṣitavat pradharṣitavantī pradharṣitavatī pradharṣitavanti
Accusativepradharṣitavat pradharṣitavantī pradharṣitavatī pradharṣitavanti
Instrumentalpradharṣitavatā pradharṣitavadbhyām pradharṣitavadbhiḥ
Dativepradharṣitavate pradharṣitavadbhyām pradharṣitavadbhyaḥ
Ablativepradharṣitavataḥ pradharṣitavadbhyām pradharṣitavadbhyaḥ
Genitivepradharṣitavataḥ pradharṣitavatoḥ pradharṣitavatām
Locativepradharṣitavati pradharṣitavatoḥ pradharṣitavatsu

Adverb -pradharṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria