सुबन्तावली ?प्रधर्षितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रधर्षितवत् प्रधर्षितवन्ती प्रधर्षितवती प्रधर्षितवन्ति
सम्बोधनम्प्रधर्षितवत् प्रधर्षितवन्ती प्रधर्षितवती प्रधर्षितवन्ति
द्वितीयाप्रधर्षितवत् प्रधर्षितवन्ती प्रधर्षितवती प्रधर्षितवन्ति
तृतीयाप्रधर्षितवता प्रधर्षितवद्भ्याम् प्रधर्षितवद्भिः
चतुर्थीप्रधर्षितवते प्रधर्षितवद्भ्याम् प्रधर्षितवद्भ्यः
पञ्चमीप्रधर्षितवतः प्रधर्षितवद्भ्याम् प्रधर्षितवद्भ्यः
षष्ठीप्रधर्षितवतः प्रधर्षितवतोः प्रधर्षितवताम्
सप्तमीप्रधर्षितवति प्रधर्षितवतोः प्रधर्षितवत्सु

अव्यय ॰प्रधर्षितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria