Declension table of pradharṣita

Deva

NeuterSingularDualPlural
Nominativepradharṣitam pradharṣite pradharṣitāni
Vocativepradharṣita pradharṣite pradharṣitāni
Accusativepradharṣitam pradharṣite pradharṣitāni
Instrumentalpradharṣitena pradharṣitābhyām pradharṣitaiḥ
Dativepradharṣitāya pradharṣitābhyām pradharṣitebhyaḥ
Ablativepradharṣitāt pradharṣitābhyām pradharṣitebhyaḥ
Genitivepradharṣitasya pradharṣitayoḥ pradharṣitānām
Locativepradharṣite pradharṣitayoḥ pradharṣiteṣu

Compound pradharṣita -

Adverb -pradharṣitam -pradharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria