Declension table of pradhana

Deva

MasculineSingularDualPlural
Nominativepradhanaḥ pradhanau pradhanāḥ
Vocativepradhana pradhanau pradhanāḥ
Accusativepradhanam pradhanau pradhanān
Instrumentalpradhanena pradhanābhyām pradhanaiḥ pradhanebhiḥ
Dativepradhanāya pradhanābhyām pradhanebhyaḥ
Ablativepradhanāt pradhanābhyām pradhanebhyaḥ
Genitivepradhanasya pradhanayoḥ pradhanānām
Locativepradhane pradhanayoḥ pradhaneṣu

Compound pradhana -

Adverb -pradhanam -pradhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria