Declension table of ?pradhamana

Deva

NeuterSingularDualPlural
Nominativepradhamanam pradhamane pradhamanāni
Vocativepradhamana pradhamane pradhamanāni
Accusativepradhamanam pradhamane pradhamanāni
Instrumentalpradhamanena pradhamanābhyām pradhamanaiḥ
Dativepradhamanāya pradhamanābhyām pradhamanebhyaḥ
Ablativepradhamanāt pradhamanābhyām pradhamanebhyaḥ
Genitivepradhamanasya pradhamanayoḥ pradhamanānām
Locativepradhamane pradhamanayoḥ pradhamaneṣu

Compound pradhamana -

Adverb -pradhamanam -pradhamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria