सुबन्तावली ?प्रधमन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रधमनम् प्रधमने प्रधमनानि
सम्बोधनम्प्रधमन प्रधमने प्रधमनानि
द्वितीयाप्रधमनम् प्रधमने प्रधमनानि
तृतीयाप्रधमनेन प्रधमनाभ्याम् प्रधमनैः
चतुर्थीप्रधमनाय प्रधमनाभ्याम् प्रधमनेभ्यः
पञ्चमीप्रधमनात् प्रधमनाभ्याम् प्रधमनेभ्यः
षष्ठीप्रधमनस्य प्रधमनयोः प्रधमनानाम्
सप्तमीप्रधमने प्रधमनयोः प्रधमनेषु

समास प्रधमन

अव्यय ॰प्रधमनम् ॰प्रधमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria