Declension table of pradhāvita

Deva

MasculineSingularDualPlural
Nominativepradhāvitaḥ pradhāvitau pradhāvitāḥ
Vocativepradhāvita pradhāvitau pradhāvitāḥ
Accusativepradhāvitam pradhāvitau pradhāvitān
Instrumentalpradhāvitena pradhāvitābhyām pradhāvitaiḥ pradhāvitebhiḥ
Dativepradhāvitāya pradhāvitābhyām pradhāvitebhyaḥ
Ablativepradhāvitāt pradhāvitābhyām pradhāvitebhyaḥ
Genitivepradhāvitasya pradhāvitayoḥ pradhāvitānām
Locativepradhāvite pradhāvitayoḥ pradhāviteṣu

Compound pradhāvita -

Adverb -pradhāvitam -pradhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria