Declension table of pradhānaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativepradhānaśiṣṭam pradhānaśiṣṭe pradhānaśiṣṭāni
Vocativepradhānaśiṣṭa pradhānaśiṣṭe pradhānaśiṣṭāni
Accusativepradhānaśiṣṭam pradhānaśiṣṭe pradhānaśiṣṭāni
Instrumentalpradhānaśiṣṭena pradhānaśiṣṭābhyām pradhānaśiṣṭaiḥ
Dativepradhānaśiṣṭāya pradhānaśiṣṭābhyām pradhānaśiṣṭebhyaḥ
Ablativepradhānaśiṣṭāt pradhānaśiṣṭābhyām pradhānaśiṣṭebhyaḥ
Genitivepradhānaśiṣṭasya pradhānaśiṣṭayoḥ pradhānaśiṣṭānām
Locativepradhānaśiṣṭe pradhānaśiṣṭayoḥ pradhānaśiṣṭeṣu

Compound pradhānaśiṣṭa -

Adverb -pradhānaśiṣṭam -pradhānaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria