Declension table of pradhānabhūta

Deva

MasculineSingularDualPlural
Nominativepradhānabhūtaḥ pradhānabhūtau pradhānabhūtāḥ
Vocativepradhānabhūta pradhānabhūtau pradhānabhūtāḥ
Accusativepradhānabhūtam pradhānabhūtau pradhānabhūtān
Instrumentalpradhānabhūtena pradhānabhūtābhyām pradhānabhūtaiḥ pradhānabhūtebhiḥ
Dativepradhānabhūtāya pradhānabhūtābhyām pradhānabhūtebhyaḥ
Ablativepradhānabhūtāt pradhānabhūtābhyām pradhānabhūtebhyaḥ
Genitivepradhānabhūtasya pradhānabhūtayoḥ pradhānabhūtānām
Locativepradhānabhūte pradhānabhūtayoḥ pradhānabhūteṣu

Compound pradhānabhūta -

Adverb -pradhānabhūtam -pradhānabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria