Declension table of pradeha

Deva

MasculineSingularDualPlural
Nominativepradehaḥ pradehau pradehāḥ
Vocativepradeha pradehau pradehāḥ
Accusativepradeham pradehau pradehān
Instrumentalpradehena pradehābhyām pradehaiḥ pradehebhiḥ
Dativepradehāya pradehābhyām pradehebhyaḥ
Ablativepradehāt pradehābhyām pradehebhyaḥ
Genitivepradehasya pradehayoḥ pradehānām
Locativepradehe pradehayoḥ pradeheṣu

Compound pradeha -

Adverb -pradeham -pradehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria