Declension table of pradeṣṭṛ

Deva

MasculineSingularDualPlural
Nominativepradeṣṭā pradeṣṭārau pradeṣṭāraḥ
Vocativepradeṣṭaḥ pradeṣṭārau pradeṣṭāraḥ
Accusativepradeṣṭāram pradeṣṭārau pradeṣṭṝn
Instrumentalpradeṣṭrā pradeṣṭṛbhyām pradeṣṭṛbhiḥ
Dativepradeṣṭre pradeṣṭṛbhyām pradeṣṭṛbhyaḥ
Ablativepradeṣṭuḥ pradeṣṭṛbhyām pradeṣṭṛbhyaḥ
Genitivepradeṣṭuḥ pradeṣṭroḥ pradeṣṭṝṇām
Locativepradeṣṭari pradeṣṭroḥ pradeṣṭṛṣu

Compound pradeṣṭṛ -

Adverb -pradeṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria