Declension table of pradatta

Deva

NeuterSingularDualPlural
Nominativepradattam pradatte pradattāni
Vocativepradatta pradatte pradattāni
Accusativepradattam pradatte pradattāni
Instrumentalpradattena pradattābhyām pradattaiḥ
Dativepradattāya pradattābhyām pradattebhyaḥ
Ablativepradattāt pradattābhyām pradattebhyaḥ
Genitivepradattasya pradattayoḥ pradattānām
Locativepradatte pradattayoḥ pradatteṣu

Compound pradatta -

Adverb -pradattam -pradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria