Declension table of pradarśin

Deva

MasculineSingularDualPlural
Nominativepradarśī pradarśinau pradarśinaḥ
Vocativepradarśin pradarśinau pradarśinaḥ
Accusativepradarśinam pradarśinau pradarśinaḥ
Instrumentalpradarśinā pradarśibhyām pradarśibhiḥ
Dativepradarśine pradarśibhyām pradarśibhyaḥ
Ablativepradarśinaḥ pradarśibhyām pradarśibhyaḥ
Genitivepradarśinaḥ pradarśinoḥ pradarśinām
Locativepradarśini pradarśinoḥ pradarśiṣu

Compound pradarśi -

Adverb -pradarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria