Declension table of pradarśana

Deva

NeuterSingularDualPlural
Nominativepradarśanam pradarśane pradarśanāni
Vocativepradarśana pradarśane pradarśanāni
Accusativepradarśanam pradarśane pradarśanāni
Instrumentalpradarśanena pradarśanābhyām pradarśanaiḥ
Dativepradarśanāya pradarśanābhyām pradarśanebhyaḥ
Ablativepradarśanāt pradarśanābhyām pradarśanebhyaḥ
Genitivepradarśanasya pradarśanayoḥ pradarśanānām
Locativepradarśane pradarśanayoḥ pradarśaneṣu

Compound pradarśana -

Adverb -pradarśanam -pradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria