Declension table of pradarśa

Deva

MasculineSingularDualPlural
Nominativepradarśaḥ pradarśau pradarśāḥ
Vocativepradarśa pradarśau pradarśāḥ
Accusativepradarśam pradarśau pradarśān
Instrumentalpradarśena pradarśābhyām pradarśaiḥ pradarśebhiḥ
Dativepradarśāya pradarśābhyām pradarśebhyaḥ
Ablativepradarśāt pradarśābhyām pradarśebhyaḥ
Genitivepradarśasya pradarśayoḥ pradarśānām
Locativepradarśe pradarśayoḥ pradarśeṣu

Compound pradarśa -

Adverb -pradarśam -pradarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria