Declension table of pradakṣiṇakriyā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇakriyā pradakṣiṇakriye pradakṣiṇakriyāḥ
Vocativepradakṣiṇakriye pradakṣiṇakriye pradakṣiṇakriyāḥ
Accusativepradakṣiṇakriyām pradakṣiṇakriye pradakṣiṇakriyāḥ
Instrumentalpradakṣiṇakriyayā pradakṣiṇakriyābhyām pradakṣiṇakriyābhiḥ
Dativepradakṣiṇakriyāyai pradakṣiṇakriyābhyām pradakṣiṇakriyābhyaḥ
Ablativepradakṣiṇakriyāyāḥ pradakṣiṇakriyābhyām pradakṣiṇakriyābhyaḥ
Genitivepradakṣiṇakriyāyāḥ pradakṣiṇakriyayoḥ pradakṣiṇakriyāṇām
Locativepradakṣiṇakriyāyām pradakṣiṇakriyayoḥ pradakṣiṇakriyāsu

Adverb -pradakṣiṇakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria