Declension table of pradāyin

Deva

NeuterSingularDualPlural
Nominativepradāyi pradāyinī pradāyīni
Vocativepradāyin pradāyi pradāyinī pradāyīni
Accusativepradāyi pradāyinī pradāyīni
Instrumentalpradāyinā pradāyibhyām pradāyibhiḥ
Dativepradāyine pradāyibhyām pradāyibhyaḥ
Ablativepradāyinaḥ pradāyibhyām pradāyibhyaḥ
Genitivepradāyinaḥ pradāyinoḥ pradāyinām
Locativepradāyini pradāyinoḥ pradāyiṣu

Compound pradāyi -

Adverb -pradāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria