Declension table of pradāyaka

Deva

MasculineSingularDualPlural
Nominativepradāyakaḥ pradāyakau pradāyakāḥ
Vocativepradāyaka pradāyakau pradāyakāḥ
Accusativepradāyakam pradāyakau pradāyakān
Instrumentalpradāyakena pradāyakābhyām pradāyakaiḥ pradāyakebhiḥ
Dativepradāyakāya pradāyakābhyām pradāyakebhyaḥ
Ablativepradāyakāt pradāyakābhyām pradāyakebhyaḥ
Genitivepradāyakasya pradāyakayoḥ pradāyakānām
Locativepradāyake pradāyakayoḥ pradāyakeṣu

Compound pradāyaka -

Adverb -pradāyakam -pradāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria