Declension table of pradāya

Deva

NeuterSingularDualPlural
Nominativepradāyam pradāye pradāyāni
Vocativepradāya pradāye pradāyāni
Accusativepradāyam pradāye pradāyāni
Instrumentalpradāyena pradāyābhyām pradāyaiḥ
Dativepradāyāya pradāyābhyām pradāyebhyaḥ
Ablativepradāyāt pradāyābhyām pradāyebhyaḥ
Genitivepradāyasya pradāyayoḥ pradāyānām
Locativepradāye pradāyayoḥ pradāyeṣu

Compound pradāya -

Adverb -pradāyam -pradāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria