Declension table of ?pracalat

Deva

MasculineSingularDualPlural
Nominativepracalan pracalantau pracalantaḥ
Vocativepracalan pracalantau pracalantaḥ
Accusativepracalantam pracalantau pracalataḥ
Instrumentalpracalatā pracaladbhyām pracaladbhiḥ
Dativepracalate pracaladbhyām pracaladbhyaḥ
Ablativepracalataḥ pracaladbhyām pracaladbhyaḥ
Genitivepracalataḥ pracalatoḥ pracalatām
Locativepracalati pracalatoḥ pracalatsu

Compound pracalat -

Adverb -pracalantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria