सुबन्तावली ?प्रचलत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रचलन् प्रचलन्तौ प्रचलन्तः
सम्बोधनम्प्रचलन् प्रचलन्तौ प्रचलन्तः
द्वितीयाप्रचलन्तम् प्रचलन्तौ प्रचलतः
तृतीयाप्रचलता प्रचलद्भ्याम् प्रचलद्भिः
चतुर्थीप्रचलते प्रचलद्भ्याम् प्रचलद्भ्यः
पञ्चमीप्रचलतः प्रचलद्भ्याम् प्रचलद्भ्यः
षष्ठीप्रचलतः प्रचलतोः प्रचलताम्
सप्तमीप्रचलति प्रचलतोः प्रचलत्सु

समास प्रचलत्

अव्यय ॰प्रचलन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria