Declension table of prabodhya

Deva

NeuterSingularDualPlural
Nominativeprabodhyam prabodhye prabodhyāni
Vocativeprabodhya prabodhye prabodhyāni
Accusativeprabodhyam prabodhye prabodhyāni
Instrumentalprabodhyena prabodhyābhyām prabodhyaiḥ
Dativeprabodhyāya prabodhyābhyām prabodhyebhyaḥ
Ablativeprabodhyāt prabodhyābhyām prabodhyebhyaḥ
Genitiveprabodhyasya prabodhyayoḥ prabodhyānām
Locativeprabodhye prabodhyayoḥ prabodhyeṣu

Compound prabodhya -

Adverb -prabodhyam -prabodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria