Declension table of prabodhasudhākara

Deva

MasculineSingularDualPlural
Nominativeprabodhasudhākaraḥ prabodhasudhākarau prabodhasudhākarāḥ
Vocativeprabodhasudhākara prabodhasudhākarau prabodhasudhākarāḥ
Accusativeprabodhasudhākaram prabodhasudhākarau prabodhasudhākarān
Instrumentalprabodhasudhākareṇa prabodhasudhākarābhyām prabodhasudhākaraiḥ prabodhasudhākarebhiḥ
Dativeprabodhasudhākarāya prabodhasudhākarābhyām prabodhasudhākarebhyaḥ
Ablativeprabodhasudhākarāt prabodhasudhākarābhyām prabodhasudhākarebhyaḥ
Genitiveprabodhasudhākarasya prabodhasudhākarayoḥ prabodhasudhākarāṇām
Locativeprabodhasudhākare prabodhasudhākarayoḥ prabodhasudhākareṣu

Compound prabodhasudhākara -

Adverb -prabodhasudhākaram -prabodhasudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria