Declension table of ?prabodhaprakāśa

Deva

MasculineSingularDualPlural
Nominativeprabodhaprakāśaḥ prabodhaprakāśau prabodhaprakāśāḥ
Vocativeprabodhaprakāśa prabodhaprakāśau prabodhaprakāśāḥ
Accusativeprabodhaprakāśam prabodhaprakāśau prabodhaprakāśān
Instrumentalprabodhaprakāśena prabodhaprakāśābhyām prabodhaprakāśaiḥ prabodhaprakāśebhiḥ
Dativeprabodhaprakāśāya prabodhaprakāśābhyām prabodhaprakāśebhyaḥ
Ablativeprabodhaprakāśāt prabodhaprakāśābhyām prabodhaprakāśebhyaḥ
Genitiveprabodhaprakāśasya prabodhaprakāśayoḥ prabodhaprakāśānām
Locativeprabodhaprakāśe prabodhaprakāśayoḥ prabodhaprakāśeṣu

Compound prabodhaprakāśa -

Adverb -prabodhaprakāśam -prabodhaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria