सुबन्तावली ?प्रबोधप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाप्रबोधप्रकाशः प्रबोधप्रकाशौ प्रबोधप्रकाशाः
सम्बोधनम्प्रबोधप्रकाश प्रबोधप्रकाशौ प्रबोधप्रकाशाः
द्वितीयाप्रबोधप्रकाशम् प्रबोधप्रकाशौ प्रबोधप्रकाशान्
तृतीयाप्रबोधप्रकाशेन प्रबोधप्रकाशाभ्याम् प्रबोधप्रकाशैः प्रबोधप्रकाशेभिः
चतुर्थीप्रबोधप्रकाशाय प्रबोधप्रकाशाभ्याम् प्रबोधप्रकाशेभ्यः
पञ्चमीप्रबोधप्रकाशात् प्रबोधप्रकाशाभ्याम् प्रबोधप्रकाशेभ्यः
षष्ठीप्रबोधप्रकाशस्य प्रबोधप्रकाशयोः प्रबोधप्रकाशानाम्
सप्तमीप्रबोधप्रकाशे प्रबोधप्रकाशयोः प्रबोधप्रकाशेषु

समास प्रबोधप्रकाश

अव्यय ॰प्रबोधप्रकाशम् ॰प्रबोधप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria