Declension table of prabodhana

Deva

MasculineSingularDualPlural
Nominativeprabodhanaḥ prabodhanau prabodhanāḥ
Vocativeprabodhana prabodhanau prabodhanāḥ
Accusativeprabodhanam prabodhanau prabodhanān
Instrumentalprabodhanena prabodhanābhyām prabodhanaiḥ prabodhanebhiḥ
Dativeprabodhanāya prabodhanābhyām prabodhanebhyaḥ
Ablativeprabodhanāt prabodhanābhyām prabodhanebhyaḥ
Genitiveprabodhanasya prabodhanayoḥ prabodhanānām
Locativeprabodhane prabodhanayoḥ prabodhaneṣu

Compound prabodhana -

Adverb -prabodhanam -prabodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria