Declension table of prabhuśabdaśeṣa

Deva

NeuterSingularDualPlural
Nominativeprabhuśabdaśeṣam prabhuśabdaśeṣe prabhuśabdaśeṣāṇi
Vocativeprabhuśabdaśeṣa prabhuśabdaśeṣe prabhuśabdaśeṣāṇi
Accusativeprabhuśabdaśeṣam prabhuśabdaśeṣe prabhuśabdaśeṣāṇi
Instrumentalprabhuśabdaśeṣeṇa prabhuśabdaśeṣābhyām prabhuśabdaśeṣaiḥ
Dativeprabhuśabdaśeṣāya prabhuśabdaśeṣābhyām prabhuśabdaśeṣebhyaḥ
Ablativeprabhuśabdaśeṣāt prabhuśabdaśeṣābhyām prabhuśabdaśeṣebhyaḥ
Genitiveprabhuśabdaśeṣasya prabhuśabdaśeṣayoḥ prabhuśabdaśeṣāṇām
Locativeprabhuśabdaśeṣe prabhuśabdaśeṣayoḥ prabhuśabdaśeṣeṣu

Compound prabhuśabdaśeṣa -

Adverb -prabhuśabdaśeṣam -prabhuśabdaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria