Declension table of prabhūtavayas

Deva

MasculineSingularDualPlural
Nominativeprabhūtavayān prabhūtavayāṃsau prabhūtavayāṃsaḥ
Vocativeprabhūtavayan prabhūtavayāṃsau prabhūtavayāṃsaḥ
Accusativeprabhūtavayāṃsam prabhūtavayāṃsau prabhūtavayasaḥ
Instrumentalprabhūtavayasā prabhūtavayobhyām prabhūtavayobhiḥ
Dativeprabhūtavayase prabhūtavayobhyām prabhūtavayobhyaḥ
Ablativeprabhūtavayasaḥ prabhūtavayobhyām prabhūtavayobhyaḥ
Genitiveprabhūtavayasaḥ prabhūtavayasoḥ prabhūtavayasām
Locativeprabhūtavayasi prabhūtavayasoḥ prabhūtavayaḥsu

Compound prabhūtavayas -

Adverb -prabhūtavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria