Declension table of ?prabhūtadhanadhānyavat

Deva

MasculineSingularDualPlural
Nominativeprabhūtadhanadhānyavān prabhūtadhanadhānyavantau prabhūtadhanadhānyavantaḥ
Vocativeprabhūtadhanadhānyavan prabhūtadhanadhānyavantau prabhūtadhanadhānyavantaḥ
Accusativeprabhūtadhanadhānyavantam prabhūtadhanadhānyavantau prabhūtadhanadhānyavataḥ
Instrumentalprabhūtadhanadhānyavatā prabhūtadhanadhānyavadbhyām prabhūtadhanadhānyavadbhiḥ
Dativeprabhūtadhanadhānyavate prabhūtadhanadhānyavadbhyām prabhūtadhanadhānyavadbhyaḥ
Ablativeprabhūtadhanadhānyavataḥ prabhūtadhanadhānyavadbhyām prabhūtadhanadhānyavadbhyaḥ
Genitiveprabhūtadhanadhānyavataḥ prabhūtadhanadhānyavatoḥ prabhūtadhanadhānyavatām
Locativeprabhūtadhanadhānyavati prabhūtadhanadhānyavatoḥ prabhūtadhanadhānyavatsu

Compound prabhūtadhanadhānyavat -

Adverb -prabhūtadhanadhānyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria