सुबन्तावली ?प्रभूतधनधान्यवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रभूतधनधान्यवान् प्रभूतधनधान्यवन्तौ प्रभूतधनधान्यवन्तः
सम्बोधनम्प्रभूतधनधान्यवन् प्रभूतधनधान्यवन्तौ प्रभूतधनधान्यवन्तः
द्वितीयाप्रभूतधनधान्यवन्तम् प्रभूतधनधान्यवन्तौ प्रभूतधनधान्यवतः
तृतीयाप्रभूतधनधान्यवता प्रभूतधनधान्यवद्भ्याम् प्रभूतधनधान्यवद्भिः
चतुर्थीप्रभूतधनधान्यवते प्रभूतधनधान्यवद्भ्याम् प्रभूतधनधान्यवद्भ्यः
पञ्चमीप्रभूतधनधान्यवतः प्रभूतधनधान्यवद्भ्याम् प्रभूतधनधान्यवद्भ्यः
षष्ठीप्रभूतधनधान्यवतः प्रभूतधनधान्यवतोः प्रभूतधनधान्यवताम्
सप्तमीप्रभूतधनधान्यवति प्रभूतधनधान्यवतोः प्रभूतधनधान्यवत्सु

समास प्रभूतधनधान्यवत्

अव्यय ॰प्रभूतधनधान्यवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria