Declension table of ?prabhutvākṣepa

Deva

MasculineSingularDualPlural
Nominativeprabhutvākṣepaḥ prabhutvākṣepau prabhutvākṣepāḥ
Vocativeprabhutvākṣepa prabhutvākṣepau prabhutvākṣepāḥ
Accusativeprabhutvākṣepam prabhutvākṣepau prabhutvākṣepān
Instrumentalprabhutvākṣepeṇa prabhutvākṣepābhyām prabhutvākṣepaiḥ prabhutvākṣepebhiḥ
Dativeprabhutvākṣepāya prabhutvākṣepābhyām prabhutvākṣepebhyaḥ
Ablativeprabhutvākṣepāt prabhutvākṣepābhyām prabhutvākṣepebhyaḥ
Genitiveprabhutvākṣepasya prabhutvākṣepayoḥ prabhutvākṣepāṇām
Locativeprabhutvākṣepe prabhutvākṣepayoḥ prabhutvākṣepeṣu

Compound prabhutvākṣepa -

Adverb -prabhutvākṣepam -prabhutvākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria