सुबन्तावली ?प्रभुत्वाक्षेप

Roma

पुमान्एकद्विबहु
प्रथमाप्रभुत्वाक्षेपः प्रभुत्वाक्षेपौ प्रभुत्वाक्षेपाः
सम्बोधनम्प्रभुत्वाक्षेप प्रभुत्वाक्षेपौ प्रभुत्वाक्षेपाः
द्वितीयाप्रभुत्वाक्षेपम् प्रभुत्वाक्षेपौ प्रभुत्वाक्षेपान्
तृतीयाप्रभुत्वाक्षेपेण प्रभुत्वाक्षेपाभ्याम् प्रभुत्वाक्षेपैः प्रभुत्वाक्षेपेभिः
चतुर्थीप्रभुत्वाक्षेपाय प्रभुत्वाक्षेपाभ्याम् प्रभुत्वाक्षेपेभ्यः
पञ्चमीप्रभुत्वाक्षेपात् प्रभुत्वाक्षेपाभ्याम् प्रभुत्वाक्षेपेभ्यः
षष्ठीप्रभुत्वाक्षेपस्य प्रभुत्वाक्षेपयोः प्रभुत्वाक्षेपाणाम्
सप्तमीप्रभुत्वाक्षेपे प्रभुत्वाक्षेपयोः प्रभुत्वाक्षेपेषु

समास प्रभुत्वाक्षेप

अव्यय ॰प्रभुत्वाक्षेपम् ॰प्रभुत्वाक्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria