Declension table of prabhinnakaraṭa

Deva

NeuterSingularDualPlural
Nominativeprabhinnakaraṭam prabhinnakaraṭe prabhinnakaraṭāni
Vocativeprabhinnakaraṭa prabhinnakaraṭe prabhinnakaraṭāni
Accusativeprabhinnakaraṭam prabhinnakaraṭe prabhinnakaraṭāni
Instrumentalprabhinnakaraṭena prabhinnakaraṭābhyām prabhinnakaraṭaiḥ
Dativeprabhinnakaraṭāya prabhinnakaraṭābhyām prabhinnakaraṭebhyaḥ
Ablativeprabhinnakaraṭāt prabhinnakaraṭābhyām prabhinnakaraṭebhyaḥ
Genitiveprabhinnakaraṭasya prabhinnakaraṭayoḥ prabhinnakaraṭānām
Locativeprabhinnakaraṭe prabhinnakaraṭayoḥ prabhinnakaraṭeṣu

Compound prabhinnakaraṭa -

Adverb -prabhinnakaraṭam -prabhinnakaraṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria