Declension table of prabhinnakaraṭa

Deva

MasculineSingularDualPlural
Nominativeprabhinnakaraṭaḥ prabhinnakaraṭau prabhinnakaraṭāḥ
Vocativeprabhinnakaraṭa prabhinnakaraṭau prabhinnakaraṭāḥ
Accusativeprabhinnakaraṭam prabhinnakaraṭau prabhinnakaraṭān
Instrumentalprabhinnakaraṭena prabhinnakaraṭābhyām prabhinnakaraṭaiḥ prabhinnakaraṭebhiḥ
Dativeprabhinnakaraṭāya prabhinnakaraṭābhyām prabhinnakaraṭebhyaḥ
Ablativeprabhinnakaraṭāt prabhinnakaraṭābhyām prabhinnakaraṭebhyaḥ
Genitiveprabhinnakaraṭasya prabhinnakaraṭayoḥ prabhinnakaraṭānām
Locativeprabhinnakaraṭe prabhinnakaraṭayoḥ prabhinnakaraṭeṣu

Compound prabhinnakaraṭa -

Adverb -prabhinnakaraṭam -prabhinnakaraṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria