Declension table of prabhinnāñjana

Deva

NeuterSingularDualPlural
Nominativeprabhinnāñjanam prabhinnāñjane prabhinnāñjanāni
Vocativeprabhinnāñjana prabhinnāñjane prabhinnāñjanāni
Accusativeprabhinnāñjanam prabhinnāñjane prabhinnāñjanāni
Instrumentalprabhinnāñjanena prabhinnāñjanābhyām prabhinnāñjanaiḥ
Dativeprabhinnāñjanāya prabhinnāñjanābhyām prabhinnāñjanebhyaḥ
Ablativeprabhinnāñjanāt prabhinnāñjanābhyām prabhinnāñjanebhyaḥ
Genitiveprabhinnāñjanasya prabhinnāñjanayoḥ prabhinnāñjanānām
Locativeprabhinnāñjane prabhinnāñjanayoḥ prabhinnāñjaneṣu

Compound prabhinnāñjana -

Adverb -prabhinnāñjanam -prabhinnāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria