Declension table of prabheda

Deva

MasculineSingularDualPlural
Nominativeprabhedaḥ prabhedau prabhedāḥ
Vocativeprabheda prabhedau prabhedāḥ
Accusativeprabhedam prabhedau prabhedān
Instrumentalprabhedena prabhedābhyām prabhedaiḥ prabhedebhiḥ
Dativeprabhedāya prabhedābhyām prabhedebhyaḥ
Ablativeprabhedāt prabhedābhyām prabhedebhyaḥ
Genitiveprabhedasya prabhedayoḥ prabhedānām
Locativeprabhede prabhedayoḥ prabhedeṣu

Compound prabheda -

Adverb -prabhedam -prabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria