Declension table of ?prabhañjanā

Deva

FeminineSingularDualPlural
Nominativeprabhañjanā prabhañjane prabhañjanāḥ
Vocativeprabhañjane prabhañjane prabhañjanāḥ
Accusativeprabhañjanām prabhañjane prabhañjanāḥ
Instrumentalprabhañjanayā prabhañjanābhyām prabhañjanābhiḥ
Dativeprabhañjanāyai prabhañjanābhyām prabhañjanābhyaḥ
Ablativeprabhañjanāyāḥ prabhañjanābhyām prabhañjanābhyaḥ
Genitiveprabhañjanāyāḥ prabhañjanayoḥ prabhañjanānām
Locativeprabhañjanāyām prabhañjanayoḥ prabhañjanāsu

Adverb -prabhañjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria