सुबन्तावली ?प्रभञ्जना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रभञ्जना प्रभञ्जने प्रभञ्जनाः
सम्बोधनम्प्रभञ्जने प्रभञ्जने प्रभञ्जनाः
द्वितीयाप्रभञ्जनाम् प्रभञ्जने प्रभञ्जनाः
तृतीयाप्रभञ्जनया प्रभञ्जनाभ्याम् प्रभञ्जनाभिः
चतुर्थीप्रभञ्जनायै प्रभञ्जनाभ्याम् प्रभञ्जनाभ्यः
पञ्चमीप्रभञ्जनायाः प्रभञ्जनाभ्याम् प्रभञ्जनाभ्यः
षष्ठीप्रभञ्जनायाः प्रभञ्जनयोः प्रभञ्जनानाम्
सप्तमीप्रभञ्जनायाम् प्रभञ्जनयोः प्रभञ्जनासु

अव्यय ॰प्रभञ्जनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria