Declension table of prabhaviṣṇu

Deva

NeuterSingularDualPlural
Nominativeprabhaviṣṇu prabhaviṣṇunī prabhaviṣṇūni
Vocativeprabhaviṣṇu prabhaviṣṇunī prabhaviṣṇūni
Accusativeprabhaviṣṇu prabhaviṣṇunī prabhaviṣṇūni
Instrumentalprabhaviṣṇunā prabhaviṣṇubhyām prabhaviṣṇubhiḥ
Dativeprabhaviṣṇune prabhaviṣṇubhyām prabhaviṣṇubhyaḥ
Ablativeprabhaviṣṇunaḥ prabhaviṣṇubhyām prabhaviṣṇubhyaḥ
Genitiveprabhaviṣṇunaḥ prabhaviṣṇunoḥ prabhaviṣṇūnām
Locativeprabhaviṣṇuni prabhaviṣṇunoḥ prabhaviṣṇuṣu

Compound prabhaviṣṇu -

Adverb -prabhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria