Declension table of ?prabhavasvāmin

Deva

MasculineSingularDualPlural
Nominativeprabhavasvāmī prabhavasvāminau prabhavasvāminaḥ
Vocativeprabhavasvāmin prabhavasvāminau prabhavasvāminaḥ
Accusativeprabhavasvāminam prabhavasvāminau prabhavasvāminaḥ
Instrumentalprabhavasvāminā prabhavasvāmibhyām prabhavasvāmibhiḥ
Dativeprabhavasvāmine prabhavasvāmibhyām prabhavasvāmibhyaḥ
Ablativeprabhavasvāminaḥ prabhavasvāmibhyām prabhavasvāmibhyaḥ
Genitiveprabhavasvāminaḥ prabhavasvāminoḥ prabhavasvāminām
Locativeprabhavasvāmini prabhavasvāminoḥ prabhavasvāmiṣu

Compound prabhavasvāmi -

Adverb -prabhavasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria