सुबन्तावली ?प्रभवस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रभवस्वामी प्रभवस्वामिनौ प्रभवस्वामिनः
सम्बोधनम्प्रभवस्वामिन् प्रभवस्वामिनौ प्रभवस्वामिनः
द्वितीयाप्रभवस्वामिनम् प्रभवस्वामिनौ प्रभवस्वामिनः
तृतीयाप्रभवस्वामिना प्रभवस्वामिभ्याम् प्रभवस्वामिभिः
चतुर्थीप्रभवस्वामिने प्रभवस्वामिभ्याम् प्रभवस्वामिभ्यः
पञ्चमीप्रभवस्वामिनः प्रभवस्वामिभ्याम् प्रभवस्वामिभ्यः
षष्ठीप्रभवस्वामिनः प्रभवस्वामिनोः प्रभवस्वामिनाम्
सप्तमीप्रभवस्वामिनि प्रभवस्वामिनोः प्रभवस्वामिषु

समास प्रभवस्वामि

अव्यय ॰प्रभवस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria