Declension table of prabhāvat

Deva

MasculineSingularDualPlural
Nominativeprabhāvān prabhāvantau prabhāvantaḥ
Vocativeprabhāvan prabhāvantau prabhāvantaḥ
Accusativeprabhāvantam prabhāvantau prabhāvataḥ
Instrumentalprabhāvatā prabhāvadbhyām prabhāvadbhiḥ
Dativeprabhāvate prabhāvadbhyām prabhāvadbhyaḥ
Ablativeprabhāvataḥ prabhāvadbhyām prabhāvadbhyaḥ
Genitiveprabhāvataḥ prabhāvatoḥ prabhāvatām
Locativeprabhāvati prabhāvatoḥ prabhāvatsu

Compound prabhāvat -

Adverb -prabhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria