Declension table of prabhāva

Deva

MasculineSingularDualPlural
Nominativeprabhāvaḥ prabhāvau prabhāvāḥ
Vocativeprabhāva prabhāvau prabhāvāḥ
Accusativeprabhāvam prabhāvau prabhāvān
Instrumentalprabhāveṇa prabhāvābhyām prabhāvaiḥ prabhāvebhiḥ
Dativeprabhāvāya prabhāvābhyām prabhāvebhyaḥ
Ablativeprabhāvāt prabhāvābhyām prabhāvebhyaḥ
Genitiveprabhāvasya prabhāvayoḥ prabhāvāṇām
Locativeprabhāve prabhāvayoḥ prabhāveṣu

Compound prabhāva -

Adverb -prabhāvam -prabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria